Gita Chapter 12

Vasudev sutam devam
Kansa chanoor mardanam
Devakee parmaa nandam
Krishnam vande jagad gurum

Arjun Uvaach:

  1. Evam sa ta t yuk taa ye
    Bhak taa s t waa m par yu paa sa te
    Ye chaa p ya a ksha r mav yak tam
    Te shaa m ke yo g vit tamaa h

Shree Bhagwaan Uvaach:

  1. Mayya aveshya mano ye maam
    Ni t ya yu k taa upaa sa te
    Shrad-dhayaa pa ra yo pe taas
    Te me yu k ta ta maa ma taa h

  2. Ye twa-kshara manir deshya
    Mavyaktam paryu-paasate
    Sarvatra gam chintyam cha
    Kootastha machalam dhruvam

  3. Sanniyam yendriya graamam
    Sarvatra sam buddhayah
    Te prapnu vanti mame va
    Sarva bhoota hite rataah

  4. Klesho dhik taras teshaa
    Mavyaktaa sakt chetasaam
    Avyaktaa hi gatir dukham
    Deh vad bhir avaapyate.

  5. Ye tu sarvaani karmaani
    Mayi sanyasya matparaah
    Ananye-naiva yogena
    Maam dhyaayanta upaasate

  6. Teshaam aham samuddhartaa
    Mrityu sansaar saagaraat
    Bhavaami nachiraat paartha
    Mayyaa veshit chetasaam

  7. Mayyev mana aadhatsva
    Mayi buddhim niveshaya
    Niva-sishyasi maiyev
    At oordhvam na sanshayah

  8. Atha chittam samaa dhaatum
    Na shaknoshi mayi sthiram
    Abhyaas yogen tato
    Maam ichchhaptum dhananjaya

  9. Abhyaasepya samarthosi
    Mat karma paramo bhava
    Madartha-mapi karmaani
    Kurvan siddhim avaapsyasi

  10. Athai tadapya shaktosi
    Kartum madyo gamaashritah
    Sarva karma phala tyaagam
    Tatah kuru yataatmavaan

  11. Shreyo hi gyaanam abhyaasaaj
    Gyaanaad dhyaanam vishishyate
    Dhyaanaat karma phala tyaagas
    Tyaagaach chhantir anantaram

  12. Adveshtaa sarva bhootaanaam
    Maitrah karun eva cha
    Nir-mamo nirahan-kaarah
    Sama dukhah sukhah kshamee

  13. Santushtah satatam yogee
    Yataatmaa dridha nishchayah
    Mayy arpit mano buddhir
    Yo mad bhaktah sa me priyah

  14. Yasmaan no dvijate loko
    Lokaan no dvijate cha yah
    Harsh aamarsh bhayo dvegair
    Mukto yah sa cha me priyah

  15. Ana-pekshah shuchir daksha
    Udaa-seeno gata-vyathah
    Sarvaa-rambha pari-tyaagee
    Yo mad bhaktah sa me priyah

  16. Yo na hrishyati na dveshti
    Na shochati na kangshati
    Shubhaa shubh pari-tyaagee
    Bhakti-maan yah sa me priyah

  17. Sam ah shat rau cha mi tre cha
    Ta thaa maa na - ap maa na - yo h
    Shee to sh na su kh du khe sh u
    Sa ma h san ga vi var jit ah

  18. Tul ya nin daa s tu tir mau ni
    San tush to ye na ke na chi t
    Ani ke tah s thi r ma tir
    Bha k ti maa n me pri yo na ra h

  19. Ye tu dharmya-amritam idam
    Yathoktam paryu paasate
    Shrad-dh-dhaanaa mat parmaa
    Bhaktaas te teeva me priyaah

Om tat-saditi shreemad
bhagvad geeta soopnishatsu
Brahm vidyaa-yaam yog shaastre
shree Krishna-arjun samvaade
Bhakti yogo naam
dvaadsho dhyaayah
Hari aum tat sat
hari aum tat sat
hari aum tat sat
Shree krishaar-panam astu
shubham bhooyat

Morning Prayers Enrollment 2021-22

Gita Chapter 12